Sunday, September 10, 2006

वंदे मातरम

वंदे मातरम् ॥

सुजलां सुफलां मलयजशीतलाम्
बहुबलधारीणीं नमामी तारीणीम्
रीपुदलवारीणीं मातरम्॥
सुजलां सुफलां मलयजशीतलाम्
शस्य श्यामलां मातरंम् .
शुभ्र ज्योत्सनाम् पुलकीत यामीनीम
फुल्ल कुसुमित द्रुमदलशोभीनीम्,
सुहासीनीं सुमधुर भाषीणीम् .
सुखदां वरदां मातरम् ॥

सप्त कोटीकन्ठ कलकल नीनाद कराले
द्वीसप्त कोटी भुजैर्ध्रत खरकरवाले
के बोले मा तुमी अबले
बहुबल धारीणीम् नमामी तारीणीम्
रीपुदलवारीणीम् मातरम् ॥

तुमी वीद्या तुमी धर्म, तुमी ह्रदी तुमी मर्म
त्वं ही प्राणाः शरीरे
बाहुते तुमी मा शक्ती
हृदये तुमी मा भक्ती,
तोमारै प्रतीमा गडीमन्दीरे-मन्दीरे ॥

त्वं ही दुर्गा दशप्रहरणधारीणी
कमला कमलदल वीहारीणी
वाणी वीद्यादायीनी, नमामी त्वाम्
नमामी कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् ॥

श्यामलां सरलां सुस्मीतां भूषीताम्
धरणीं भरणीं मातरम् ॥

वंदे मातरम् ॥

No comments: